The Sanskrit Reader Companion

Show Summary of Solutions

Input: udaye savitā_raktaḥ raktaścāstamaye tathā sampattau ca vipattau ca mahatāmekarūpatā

Sentence: उदये सविता रक्तः रक्तश्चास्तमये तथा सम्पत्तौ च विपत्तौ च महतामेकरूपता
उदये सविता रक्तः रक्तः अस्तमये तथा सम्पत्तौ विपत्तौ महताम् एकरूपता



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria